The Sanskrit Reader Companion

Show Summary of Solutions

Input: āsamudrāt tu vai pūrvāt āsamudrāt ca paścimāt tayoḥ evāntaram giryoḥ āryāvartam viduḥ budhāḥ

Sentence: आसमुद्रात् तु वै पूर्वात् आसमुद्रात् च पश्चिमात् तयोः एवान्तरम् गिर्योः आर्यावर्तम् विदुः बुधाः
आसमुद्रात् तु वै पूर्वात् आसमुद्रात् पश्चिमात् तयोः एव अन्तरम् गिर्योः आर्य आवर्तम् विदुः बुधाः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria